पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । द्विरुपसृष्टादिग्रहणं वैचिचार्यम् ॥ दुग्ध्वा हरति । २ । दरत्यध्वर्यवे दोग्धा ||: तं पृच्छति कामधुक्षः प्रो ब्रूहीन्द्राय हविरिन्द्रि यमिति }

  • दोधारमध्वर्युः पृच्छति को गां दुग्धवानसौति ।

अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह | ४ | व च दुग्धों गां नाम्रा निर्दिगन्नेव प्रत्याइ || सा विश्वायरित्यनुमन्दयते निर्दियां गामध्ययुः ॥ देवस्त्या सविता पुनातु वसोः पविषेण शतधारेण सुपुर्वेति कुम्भ्यां तिरः पविमासिवति । ६ । तिरो ऽन्धी । आसिञ्चति पय श्रादायानयत्यध्वर्युः || हुत स्तोको हुतो इस इति विश्रुषो ऽनुमन्वयते । एवं द्वितीयां तृतीयां च दोहयति । ८ । ज्यादानस्य सर्वार्थवादमाभिधानाच्यावर्तते ॥