पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूत्रे सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते। सा विश्व- कर्मेति तृतीयाम् गतः ।। - तिखो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमा- घ्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनदीहाय कल्प- तामिति चिवीचं विसृज्यानन्वारभ्य तूष्णीमुत्तरा दोह- यित्वा दोहने ऽप आनीय संपच्यध्वमृतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुटतं करोति । १० । बड दुग्धोति संप्रैध चिरुक्का ततः परं वा नियमान्त्रिवर्तत इत्यर्थः । अनन्वारभ्य कुम्भौमिति शेषः ॥ बौधायनस्वानुग्रहमा दुग्ध सभ मानस्य | वासापाकरणप्रमृतीन्मन्लान्साघवेदिति बौधायनः । आये- चनप्रभृतौनिति शालौकिरिति ॥ ढंहगा डंह गोपर्ति मा वो यज्ञपती रिषदिति वर्त्म कुर्वन्प्रागुदासयत्युदक प्रागुदग्बा । ११ वर्त्म कुर्वन्कर्षन् । एकस्या इयोस्तिस्सृणां वैकाहे झहे त्यहे वा पुरस्ता- दुपवसथादातश्चनार्थं दोहयित्वा संततमभिदुहन्त्योष- वसयात् । १२ । संतत मायंप्रातरविच्छेदः । अभिदोहः उपरिदोहः । प्रथमं महत्या कुमयां दोहयित्वा तस्यामेव कालेकाले दुहन्तीति थावत् ॥