पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापी दिरुपसृष्टादिग्रहण बेचियार्थम् । दुग्ध्वा हरति । २ । हरत्यध्वयवे दोग्धा ॥ तं पृच्छति कामधुक्षः प्र णो मूहोन्द्राय हविरिन्द्रि- यमिति । ३ । तंदोग्धारमध्वर्युः पृच्छति को गो दुग्धवानीति अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह ।४। सच दुग्धों गां नामा निर्दिभन्ने प्रत्यार ।। सा विश्वायु रित्यनुमन्वयसे निर्दियों ग्रामञ्चर्यः ॥ देवत्या सविता पुनातु वसो: पवित्रेण शतधारण सुप्रवेति कुम्भ्यां तिरः पवित्रमासिञ्चति । तिरो ऽाधी । आसिञ्चति पयः श्रादायानयत्यध्वर्युः ॥ हु स्तोको हुतो इस इति विपुषेो ऽनुमन्त्रयते ।। एवं दिलोयां द्वतीयां न दोहयति । ८ । रमारानस वधार्थवाइयाभिधानाच्यावर्तते ||