पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । उपसोदामीत्यामन्त्रयते । अयश्मा वः प्रजया संसृ- जामि रायस्योषेण बहुला भवन्तोः । ऊर्ज पयः पिन्व- माना घृतं च जीवन्तीरुप वः सदेयमिति दोग्धोपसी- दति । १४ । दोइयाजमानार्थ यजमान मामन्त्रयते तन उपसौदति ॥ म श्रद्रो दुच्ह्याद्दुह्यादा । १५ । शूद्र एव न दुह्लादित्यादि ब्राह्मणे तस्त्र निषेधादनुज्ञानाच्चेति । शूद्रस्यापि दोग्धुर्मन्त्रा भवन्तीति वचनात् ॥ दारुपाचे दोग्धि । १६ १.१३-२] गतः ॥ उपसृष्टां दुधमानां धाराघोषं च यजमानो उनुस- न्त्रयते ॥ अयक्ष्मा वः प्रजया संसृजामीत्युपसृष्टाम् । द्यौश्चमं यज्ञ पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानाम् । १७/ इति द्वादशी कण्डिका । उत्सं दुद्दन्ति कलशं चतुर्बिलमिडां देवीं मधुमतों सुवर्विदम्। तदिन्द्रामी जिन्नतं समृतावत्तद्यजमानम- मृतत्वे दधात्विति धाराघोषम् । १ । CANCER