पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यापस्तम्बीये श्रौतसूत्रे । चयस्त्रिंशो ऽसि तन्तूनां पवित्रेण सहागहि। शिवेयं रज्जरभिधान्यग्नियामुपसेवता मित्यादीयमानामभिमन्त्र यते यजमानः || -अतः ॥ पूषासीति वत्समभिदधाति । ८ । अभिधाति महाति। अत्र निदानाभ्यां गोः पादौ च बजाति ॥ उपतष्ठा मे प्रब्रूतादिति संप्रेष्यति । १० । पष्ट उपगतवत्सा मे प्रब्रूहौति दोग्धार प्रेव्यत्यध्वर्युः ॥ उपसृजामीत्यामन्त्रयते। अयक्ष्मा वः प्रजया संल बामि रायस्पोषेण बहुला भवन्तीरिति वत्समुपल शति । ११ । आमन्वयते ऽध्वर्यु दोग्धा ततः उपअत्यधदैन || माँ चोपसृष्टी विहार चान्तरेण मा संचारिष्टेति संप्रेष्यति । १२ । जनामध्वर्युः ॥ यद्युपसृष्टां व्यवेवात्सांनाय्यं मा विलोपीति ब्रूयात् यदि चिन्ता गच्छेतर प्रायश्चित्तार्थमेतद्यजपेत् ॥