पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बीये श्रौतसूत्रे। अप्रखंसाय यज्ञस्योखे उपदधाम्यहम्। पशुभिः संगीत विभृतामिन्द्राय पतं दधीति वा । श प्रातर्देहिकुमघपेक्षमुख इति दिवम् । तेन केवले पयसि दधनि यथाथमूहः ॥ भृगूणामङ्गिरसां तपसा तप्यस्वेति प्रदक्षिणमङ्कारः पर्यू॑ह्य वस्तूनां पवित्रमसीति तस्यां प्रागनं शाखापविच मत्यादधाति । ३ । प्रदक्षिणवचनमविस्मरणाय ॥ उदक् प्रातः । ४ । प्रातदेह उद्गग्रमत्यादधाति ॥ कुम्भीमन्वारभ्य वाचं यच्छति । ५ । मन्त्रादन्यस्याव्याहरणं बाग्घमनं यदि प्रमत्तो व्याहरेदिति लिङ्गात् । आश्वलायनश्वाह अन्यद्यज्ञस्य साधनादायद्येति ॥ पवित्र वा धारयन्नास्ते । ६ कुमयन्नारम्भेणेद विकल्पते । कुमथा उपरि पवित्रं धारयण्वाम्यत अदित्यै रास्नासीत्यभिधानीमादत्ते । ७ । दर्य दोहटा दोग्धकका सामर्थ्यात् ॥