पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपबीये श्रौतसूत्रे । शुन्धत। उपातद्ध्याय देवानां पर्णवल्कमुत शुन्धत ॥ देवेन सवित्रोत्पूता वसेःः सूर्यस्य रश्मिभिः। गां दोह पवित्रे रज्जु सवी पाचाणि शुन्धतेति प्रोक्ष्यमाणान्य भि मच्यैता आचरन्ति मधुमद्दुहानाः प्रजावतोर्यशसो विश्वरूपाः। बच्चीभवन्तोरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्ष यजमानः । १० । उपातळ्याय देवानां पर्णक्त्वसुत उन्धतेति लिङ्गात्परिवासनशकल- स्यापि प्रोक्षणमिय्यते । आताचे भिनत्तणनियत्तिः श्रतएव लि- जगत् । तथा शमोशकले मन्त्रनितिः पूर्ववत् ॥ गोष्ठाहारसमीप प्रत्थायतोगाः प्रतीक्षते । महेन्द्रोपलक्षणं चात्र पूर्ववत् ॥ तथा चाच सोय इह व इन्द्रो रमयतु गावो महेन्द्र इति वा यदि महेन्द्रयाजी भवतीति ॥ इत्येकादशी कण्डिका | निर्म रक्षो निष्टतो ऽघशंस इति गार्हपत्ये सांना- व्यपाचाखि प्रतितप्य दृष्टिसि ब्रह्म यच्छेत्युपवेषमा- दाब मिट जन्यं भयं निरूढाः सेना अभीत्वरीरिति पत्यादुदीचो ङ्गाराविरुद्ध मातरिश्वमो धर्मो सीति देव कुस्मीमधिश्रयति । १ । मायतन निकालेति ब्राचिन्तकरणात्