पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | समावप्रच्छिन्नाग्रौ दर्भों प्रादेशमाचौ पवित्रे कुरुते । ६ । समौ पृथुत्वेन ॥ पविचे स्थो वैष्णवी वायुव मनसा पुनात्विति तृणं काष्टं वान्तधीय छिनत्ति । ७ । का वान्तीय दर्मयोदीचस्य च मध्ये कृत्वा तेन सह किनत्ति ॥ गतः ॥ न नखेन।८। विष्णोर्मनता पूते स्थ इत्यद्भिरनुम्मुज्य पवित्रान्तर्हि- तायामग्निहोचवण्यामय आनीयादगग्राभ्यां पवित्राभ्यां मोक्षणीरुत्पुनाति देवा वः सवितोत्पुनात्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । वसोः सूर्यस्य रश्मि- भिरिति तृतीयम् | ८ अनुमार्जनं पवित्रक्रियाङ्गम्। अतः पवित्रे त्यादौ तदङ्ग क्रियते ॥ उत्पवने लाहाश्वलायन: नानान्तयोटहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामु 'न्तानावा पाणिभ्यामिति ॥ आषो देवीरग्रेपुव इत्यभिमत्र्योत्तानानि पात्राणि पर्यावत्य शुन्धध्वं दैव्याय कर्मण इति चिः प्रोक्ष्य प्रज्ञाते पवित्रे निद्धाति ॥ आपो देवी शुद्धा स्थेमा पाचाखि