पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बीये श्रौतसूत्रे यादिति । तेन संनयत एवार्थ विधिर्भवति नार्मन्यतः ॥ तथार कात्यायन: यवाग्वामिहोत्रहोमः सनयतस्तां रात्रिमिति ॥ सत्या- षाढवाह वाम्बामावास्यायां संजयत इति । अत एवं सोनाथ- विकारेषु वैश्वदेवादिस्वपय्यते ॥ नास्यैतां रात्रि कुमाराखन पयो लभन्ते । २ । चनेति निपाता उयर्थे ॥ अथा राधामस्य कुमारा अपि पयस एकदेशं न लभन्ते। सर्वमेव तु पयो इविदुन इत्यर्थः ॥ ते सायमसिहाचे सायंदाहं दोहयति । ३ । अभिहेावानुवाद अनन्तयोर्थः ॥ अभीपरिस्तोर्याग्निमनी वा सानाव्यपाचाणि प्र झाल्योत्तरेख गाईपत्यं दभान्सस्तीर्य इन्द न्यश्चि प्रयु अगि मार्हपत्यं तस्यैव कर्मसंयोगात्। श्री गार्धपत्याचवनौया प्राधा- ● व्वाइफ्तीयः पूर्वद्याग्निरपरचेति श्रुतेश्च ॥ परिरूरणप्रकारचोषरि- दश्यते ।। कुम्भी शाखायविचमभिधानों निदाने दारुपाचं दो- धनमयस्यानं दारुपाचे वापिधानार्थमनिहाबवणी- संपवेषं च। ५ । | निदाने गोः पादबन्धिन्या ।।