पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. स्वपलम्बायें श्रौतसूत्रे मासिश्राद्धनिवृत्तिर्मनुनेोका यथा न दर्शन विना श्राद्धमाहिताये- द्विजन्मन इति । ननु विपरीतमपि मानवाः पठन्ति यथा पिटयज्ञं तु निर्बर्त्य विपश्चन्द्रलये ऽग्निमान् पिण्डान्वाहार्यकं श्राद्धं कुवामा- सानुमासिकमिति । सत्यम् । अत एव विरोधादिकल्पो भविष्यति । के चित्त्वेवमविरोध जयन्ति। पिटयज्ञ तु निर्वाभोजमा मक श्रद्धं विदधाति न दर्शेनेत्येतद्धोमपिण्डात्मक प्रतिषेधतीति ॥ तथा च नैगमा आाहितालेः पित्रचनं पिण्डैरेव ब्राह्मणानपि भोज- येत्पूर्वं श्रुतेरिति ॥ इति दशमी कण्डिका इति तृतीयः पटलः अमावास्यायां राज्यां स्वयं यजमानो यवाग्वाग्नि- होघं अहोत्यग्निहोचोच्छेषणमात धनार्थं निद्धाति । १ । अथ मौनाव्यमारभ्यते ॥ तचामावास्थाशब्देन कर्मेच्यते न काल कर्माधिकारात यथा पञ्चहाचा मावास्यायामित्यादौ ॥ तस्यां च सायमग्निहोत्रस्य निथमविशेषो विधीयते यदाम्वा खयं जुहोतौति । तत्र यवागूः सौनाव्यप्रयुक्ता अग्निहोचोच्छेषणमन्यातकोत्यातञ्चन- संयोगात् । न वेयमुच्छेषणप्रतिपन्तिरिति सांप्रत उच्छेवणाभाषे प्रतिनिध्युपदेशात् । नहि प्रतिपत्तिकर्मसु द्रव्यान्तरागमन न्यायविदो विषहन्ते न चैवमुच्छेषणनाशे ऽग्निाचाहन्तिः प्रतिनिधिनियमात् ॥ बौधायनस्याइ स यद्यग्निहोत्रो छेषणात्म माधत्युनरेवामिष्ठाव जुह-