पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पायस्तम्बीये श्रौतसूत्रे । [१. १०. २१. अपः पिण्डानभ्यबहरेडाह्मण वा प्राशयेत् । १६ । अपेो ऽभ्यवहरेत् अनु क्षिपेत् ।। तो ऽयमेवंविहित स्वानाहिताग्नः । १७ । एवंविहित छ्वायमन्यूनाधिकः पिण्उपिढयज्ञो ऽमाहितानेरषि भव- तोत्यर्थः । अथवानाहिता मेरययमेवविदित एवं न केवलमाहिता- मेरित्यर्थः ॥ आपासने अपणधमी होमश्च । १८ । तस्य दक्षिणाग्निस्थानीय औपासने पाम भवतः ॥ अतिप्रणीत वा जुहुयात् । १८ । औपासन एव श्रपयित्वा ततो ऽग्निं दक्षिणाप्राञ्च प्रणोध तस्मिन्चा जुझ्यादित्यर्थः । तथा सावलायनः नित्ये अपचित्वातिप्रणय जुडवादिति ॥ यस्मिञ्जुहुयात्तमुपतिष्ठेत । २० । यक्षिौपासने ऽतिप्रणोते वा जुड्यात्तमेव यदन्त रिवमित्यपति चेतः ॥ तच गाईपत्यशब्दो लुप्येत संस्कारप्रतिषेधात् । २१ । तत्र लग्नावपस्थीयमाने मन्त्रगतो गार्हपत्यशब्दो लुध्येत । कुत इति देत् । संस्कारप्रतिषेधात्। तत्र प्रतिषेधशब्देनाभावलक्षणा। गाईप- त्यमदस्याधानसस्कारनिमित्तकत्वात्तस्य चाग्नेस्तदभावादित्यर्थः ॥ अत्रा- नाहिताग्रिमीविश्राद्धं पिण्डुपिटयज्ञं चोभयं करोति । आहिताग्ने-