पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बीये श्रौतसूत्रे | आधत पितरो गर्भ कुमार पुष्करसजम् | यथेह पुरुषो ऽसदिति तं पत्नी प्राश्नाति । पुमांसं ह जानुका भवतीति विज्ञायते । ११ जानुका जननशोला || ये सजाताः समनसेा जीवाजीवेषु मामकाः । तेषां श्रीमयि कल्पतामस्मिल्लोके शतं समा इत्यवशिष्टाना- मेक यजमानः प्राश्नाति । न वा । १२ । गतौ ॥ स्थाल्यां पिण्डान्समवधाय ये समाना इति सकदा- च्छिन्नममौ महरति । १३ । समवधाय सद चिघा | ये समाना इत्यूचैव बाई: प्रहरति । न वोर धन्तेति यजुषापि तथा एवादिप्रदेशात् ॥ अभून्ना दूतो हविषो जातवेदा अवाडव्यानि सुर- भीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षप्रजान- न्नग्मे पुनरप्येहि देवानित्येकोपकं प्रत्यपिसृज्य मोठ्य पात्राणि दन्दमभ्युदाहरति । १४ । प्रत्यपिस्सृज्य पुनः तिघ्वाभ्युदाहरति उपादते ॥ संतिष्ठते पिण्डपितृयज्ञः । १५ । मृतः ॥