पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बी श्री सा विश्वव्यचा इति द्वितीयामनुमन्वयते। सा विश्व- कर्मेति तृतीयाम् | ८ गतः ॥ तिखो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमा- प्यायतां पुनः । बत्सेभ्यो मनुष्येभ्यः पुनदीहाय कल्प- ताभिति विवीचं विश्वज्यानन्चारभ्य तूष्णीमुत्तरा दोह- यित्वा दोहने ऽप चानीय संपृच्यध्वमतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुटतं करोति ।१०। बह दुग्धोति सप्रैष चिरुक्का ततः परं वानियमान्त्रिवर्तत इत्यर्थः अनन्वारभ्य कुस्त्रीमिति शेषः || बौधायनस्त्वजानुग्रहमारे दुग्ध लभ- मानस्य | वसापाकरणप्रस्टतौन्मन्त्रान्माधयेदिति बौधायन: । आ चनप्रभृतीनिति शालौकिरिति ॥ ह्ह गाडंह गोपति मा वा यज्ञपती रिवदिति वर्त्म कुर्वन्प्रागुदासयत्युदक् प्रागुदवा | ११ | कुकर्ष || एकस्या इयोस्तिसृणां वैकाहे हे त्यहे वा पुरस्ता- दुपवतवादात बना दोहयित्वासंततमभिदुहन्त्योप- वस्यात् । १२ संतत मांयंप्रातरविच्छेदः । अभिदोहः उपरिदोहः । प्रथम महत्या कुमयां दोहयित्वा तस्यामेव कालेकाले दुहन्तीति यावत् ॥