पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पापसालीये श्रौतसूत्रे तेन संवत्सरेसंवत्सरे यजेत। षट्सुषद्सु मासेषि- त्य तेन प्रतिसंवत्सर सकद्यजेत षट्सुषट्स वा मानेषु । किं तत्रानियतः कालः | नेत्या ॥ चतुव्यात सूयवस आवृत्तिमुखातिमुखे वा ।७। तान्तिः सवन्तः । यमिकाले सूयवसः नवम लिखसंवृद्धाः शोभना यवताः प्रप्याथि प्राढद्धिति यावत् । आइत्तिबुखमित्चय- नाख्खा । तदयमर्थः । यदा सत्संवत्हरेज्या तदा यस्य कस्यचिद्रता- व्यावन्तौ स्रुयवसे यजेत । यदा तु षट्सु मासेषु तदाढत्तिमुख- योरिति ॥ तथा च कात्यायन: पश्चिन्या संवत्सरेसंवत्सरे मायाद निमुखयोर्वेति। केचित्पुनर्ऋतुव्यावृत्तावित्यनेभ षट्स्वप्मृतुव्यावृत्तिषु (घट्कलः संवत्सरस्य यागमुक्त मन्यन्ते । तदयुक्त अन्यन्त श्रावृति- मुखवदनभ्यासा देकवचनाच । एवं सहद्विव adura कार्येत्युक्तम् ॥ इदान मतदपि तदक्रियायां न केवलमदृष्ट एव प्रत्यवायः किं तु दृष्टो ऽपि | तमानानिष्टपतिक्रमितव्यः संवत्सर इति दर्शयन्नादर विशेषार्थं श्रुतिमेव तत्रदाहरति । मांसीयन्ति ह वा अग्नयो ऽजुततो यजमानस्य | ते यजमानमेव ध्यायन्ति । यजमान संकल्पयन्ति । पचन्ति ह वा अन्येष्वमिषु वृथामांसम् । अयैतेषां