पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पापम्मीदे। २५५.. • यूपमुपस्थाय ततो यज्ञ मं च म इति जपति । सोमेन पाउना वेवा जपतीत्यनेनैव अपस्य सिद्धलात्क्रमार्थमिदं वचनम् ॥ अथ यूपप्रसङ्गात् संस्थिते कर्मणि यूपस्पर्शने प्रायश्चित्तमाह ॥ BET आहुत्यै वा एवं वनस्पतिभ्यः प्रच्यावयन्त्युपयज्य मनुष्याः प्रयान्ति। यूपेो वै यज्ञस्य दुरिष्टमामुच्यते । यद्यपमुपस्पृशेहुरिष्टं यज्ञस्यामुञ्चेत्तमभिमन्त्रयेत वाय- वेष से वायवित्येकम् । वायवेता ते वायविति हो । वायवेते ते वायविति बहुन् । ४ । आइत्ये श्राजत्यर्थं वनस्पतीज्ययास्योपकर्तुमेनं ग्रूप वनस्पतिसकाशा- द्यज्ञार्थं निर्वहन्ति मनुष्याः तेनोपयज्य पश्चिन्यां कृत्वा महान्प्रयान्ति च। अत एव लिङ्गादवगतं उदवसाय पशुना यष्टव्यमिति। उपय- ज्येति यजेन्छान्दमः संप्रसारणाभावः ॥ एवमाडत्या परिक्रीता यूपो यद्यजन्य दुरिष्टं तदात्मन्यारोपयति । तमेतमामुक्तकिल्विष यूप यदि कश्चिदुपस्पृशेन्तत्किल्बिषमाकानि संक्रमयेत् । अतस्तविबर्हणायें तमेव यूपमभिमन्त्रयेत वायवेष त इति । तत्र यूपैकादशिन्यादौ दिबदनां युगपत्काले स्पर्शने द्वितोपत्तोयाभ्यामभिमन्त्रणं न वाद्य- स्यावृत्तिः तयोराखानसामर्थ्यात् ॥ एष सर्वथा विधिन केवलं यजमानस्य। कस्मात् । संस्थिते कर्मणि सर्वेषामेव ग्रुपस्पष्ट दोषसा- रणात् हिरणकोशिना सर्वाधिकारेण काण्डे सदचनाच || रेन्द्रामो निरूढपशुवन्धः सौर्यः प्राजापत्यो वा ॥ ५॥ प्रतास्तिको देवता निये प्रशो विकल्पको