पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बापस्तम्दीये सौतथे । इष्टिविधा या अन्यः पशुबन्धः सोमविधा उन्धः । स यचैतदपः प्रणयति पूर्णपाचं निनयति विष्णुकमा- कामति स इष्टिविधो ऽar ऽन्यः सोमविध इति वाज सनेयकम् । १ । इटेरिव विधा यस्य स इडिविधः । तथा सोमविधः । के पुनस्ते विधे। मेो ऽथ कती यजेतश्चथाप्रसिद्ध पश्चर्यमणः प्रणयति मायान्ते उम्तर्वेदि निनयति विष्णुक्रमांश्व कामति स दुटिविधः । यवतलयं करोति स सोमविधः। एतदुक्रं भवति चयमेव तत्पभो कर्तव्ये वा न वेति ॥ तत्र यदा दृट्टायाः प्रणीतास्तदार्थलुप्तत्वादानां दुष्टा- चंपते प्रणयनमुच्यते यदा त्वदुष्टार्थीलदा नित्यात पते निव- त्यन्ते । विष्णुक्रमाणां तु नित्यप्राप्तानामेव पजे निवृत्तिर्वचनादिति द्रष्टव्यम् यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः सन्नान्माय- गातापश्चाद्ध्वान्नं भूयासम् ॥ शृङ्गाणीवेच्छृङ्गिण संद- हनिरे चपालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस्तस्थिवांसे नमः सखिभ्यः सन्नान्यावगात ॥ आशासातः सुवीर्यमिति च । २ । यत्प्राग्यश च म इति जपातत्त्वोपतिष्ठते । तथा चोप्तरत्रे अपि वच्छति ॥ उपस्थाय यच शं च म इति अपति । ३