पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूजे । [७. २७.१६. यज्ञ यज्ञं गच्छेति चीणि समिष्टयजूंषि हुत्वानुपस्य- हृदयशूलमुदङ परेत्यासंचर उप उपनिनीय शुष्का- ईयाः संघावुहासयति शुगसोति द्वेष्यं मनसा ध्या- यन् । १५ । संपत्नौयादि समानमा समिष्टयजुषः । तत्र पिटलेपफली करण हो मो पशुपुरोडाश एवं व्याख्याती। ततस्त्रीणि समिटयजूंषि प्राकृत एवं स्थाने बर्डिरनुप्रहत्य ततः मतदहिवद्यणमानभागप्राशन यदा षड्थ इडा भवति। ततो वैद्यभिस्तरणादि प्राध्वर्यवशेष संस्थाप्य पूर्ववदनुपस्पृशण्हृदयलं हत्वा द्विपक्षं चतुष्पदां न पशु- नामसंचरे ऽपास्यति ॥ तत्र च गति समभिशो चेत्येव मन्त्रः । न तु शत्रोनीम ग्रहणं श्रमदाशदात् मनसा ध्यायत्रिति वचनाच ॥ सुमित्रा न आप ओषधय इति तस्मिंश्चात्वाले वा सहपत्नीका मार्जयित्वा घाम्रोधाम्रो राजदुत्तममि- त्यादित्यमुपस्थायैथे। ऽस्येधिषीमहोत्याहवनीये समिध आधायांपो अन्वचारिषमित्युपतिष्ठन्ते । १६ । व्याख्यातं मार्जनम्। तत्तस्मिन्हृदयपुठले कुर्वन्ति । तथा चावलायनः तस्योपरिष्टादप उपस्पृशन्तौति ॥ समिधामेकैकम्येनाधान मन्त्रलि- ङ्गात्। समिदमोत्येताबान्दितौयो मन्त्रः॥ पत्यास्तपस्थानमन्त्रे पय- खत्यग्न आगमं तां मेति विकारः ॥ अथ मणौतामार्जन विष्णु कमेषु पामागक्रमप्राप्तेषु तेषां प्रवृत्ति विकल्प भाखान्तरोक्तं दर्शयति ॥ इति सप्तवियो कण्डिका 1