पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थापाम्बीये श्रीत | १६५ पूर्वमान्गार्हपत्ये पत्नीभ्याजाः । तत्र पात्रको रषि सुचोः कस्तम्भ्यां सादनं विमोचनार्थत्वात् । तथा च भारद्वाजा सवीः सुचः कस्तम्यां सादयतीति । मादनमन्त्रस्य तूहः प्रकृतावेव दर्शितः । आज्येन सोमत्वहाराविष्वोत्तानाये जाघन्यै देवानां पत्नीभ्यो ऽवद्यति । नोच्चा अमये गृहपतये । १० । .. यच न सन्ति लोमानिस उत्तानो भागः इतरोऽन्यः । सीव- दानानि जाघन्या एव भवन्ति आज्यस्थानापन्नलात्। तथा जाधनों प्रकृत्याद भारद्वाजः चतुः कृत्वचतुरवदानस्थ पञ्चवः पञ्चावदानस्य मानेोपस्तरणाभिचारणानि भवन्तौति ॥ उत्तानायै होच इडामवद्यति नीच्या अमीधे । ११ । इडास्मानित्यनुमन्नाले घृतशब्दस्यानूह प्रकृतामेव दर्शितः ॥ तां पत्यै प्रयच्छति तां साध्वर्यवेन्स वा ब्राह्म गाय । १२ गतौ ॥ बाहु शमित्रे । १३ । बाहुदैः । म को हविः शेषभचणदणायामभत्चितस्तिष्ठति ॥ तं स ब्राह्मणाय यद्यब्राह्मणो भवति । १४ । अत एव च लिङ्गादिष्टशिष्टं मांस ब्राह्मणय देय भय चास्येति सिद्धं भवति ॥ 23714