पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वायतलीये श्रौतसूत्रे । मन्त्रवर्णः घृतेनाक्तौ पलं चायेधामिति। व्यक्त केतद्भारद्वाजोयादौ नित्यवरुभचत्राच्चनवचमात् । प्रत्याक्रम्य जुवा स्वरुमवधायान्याजान्ते जुहोति द्यां ते धूमा गच्छत्वन्तरिक्षमर्चिः पृथिवों भस्मना पृणस्व स्वाहेति । ४ । अनूयाजान्त इति वैचिश्चार्थम् । अनुयाजसमाप्तिदेश इत्येके ।। समानमा प्रत्याश्रावशात् । ५ तत्राह भारद्वाजः सत्र शुरूपभृतो वाजवतोभ्यां व्यूहति संघासु सुन्नु प्रस्तरमनको ति सृक्तवाकप्रैषेो विक्रियते । ६ । विक्रियते कर्तृता महतश्च । कथम् ॥ तं मैचावरुणो ब्रूयादमिमद्य होतारमहणीते- ति । ७। दूषिता देव्या इत्याध्वर्यवप्रेषो निवर्तते ॥ ध्रुवावर्ज चतसृभिः परिधीनभिजुहोति।८। अतिरिकलाडुवायाः प्राकृते परिष्यमिहासे अनन्वयाच सिद्धयेव ध्रुवावर्जनस्य वचनमम॑देहायम् ॥ दक्षिणेन विहार जाधनों हत्वा तया पत्नी संया- जयन्ति | ८ |