पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | तान्यजमानः प्राकृतैरनुमन्यते । १४ । प्राकृतैर्जनानुमन्त्रणमन्त्रैरिति शेषः ॥ इति पड़िी कण्डिका । प्रथमेनाद्यांश्चतुरो दशमं च । दितीयेन प्राग्वन- स्पतेः । उत्तमेन शेषम् । १ । श्राद्याञ्चवारो दशमच अथमविकाराः ततः परे थवारी द्विती- यस्य नवमैकादशानुत्तमस्य । अतस्तेनतेन मन्त्रेण तांस्ताननुमन्यते । यथा बर्हिषो ऽई देवयज्यया प्रजावान् द्वारामई देवयथा प्रभा वान् बर्हिषो बारितीना मित्यादि तथोजीउत्थोर देवया पशुमान दैव्यथोचिोरहं तिसृणां देवनामहमित्यादि तथा वनस्प- तेरहं देवयज्ययाबुमानित्यादि । तथा तत्तविकाराणी तत्तदेशत्व- • प्यनुसंधातव्यम् ॥ . उत्तरयोर्विकारेषूभी होतार' चेादयता ऽध्वर्युमचा- वरुणश्च यजेति । २ । दर्शितभेतत्प्रकृतौ यरुत्तरावन्याओौ दिवजात्रिति । इदानों मंद्वि- कराणामपि संपाद्यत इति वेदितव्यम् ॥ अत्र खरोरञ्जनमे के सभामनन्ति । ३. द्वितीयमाञ्चनं खरा; पचे विधीयते न पूर्वस्यैवा वाचनस्य काल- विकल्पमात्रं तस्य पशुसंस्कारार्थत्वेन तत्रैव नित्यत्वात् । तथा प्र