पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | शाभिजादाहरति श्रोण्यामुपयजतोत्यर्थः । बौधायनेम त्यत्रोक्तं श्रुता हाई बौधायन: आवमीयादे मोदी चो ऽङ्गारा निर्वच तेषूपयष्टो पयजेदिति। तेन पशुश्रपणदूर्ध्वं शामित्रानुगतौ उपयजामप्रयोज- कले ऽध्याहवनौयाङ्गारेषूपयागो तः । न तु गुदामलोप इति द्रष्टव्यम ॥ गुदकाण्डमेकादशधा तिर्यक हित्वासभिन्दनपयी - वर्तयन्ननुयाजानां वषट्कृतेवपटकृत एकैकं गुदकाण्ड प्रतिप्रास्थाता हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्तेः प्रतिमन्त्रम् । ११ । मभेद: मंकरेरा दारण वा । सुष्यभ्यन्तरभागस्य बहि:परिवर्तन पची- वर्तनम् सर्वाणि हुत्वायत्वौषधीभ्य इति बर्हिषि लेप निम्मुज्य मना मे हार्दि यच्छेति जपति । पृषदाच्यं जुवामानीय वृषदाज्यधानीमुपभृतं कृत्वा तेनैकादशानूयाजान्य- जति । १२ । 47 देवेभ्यः प्रष्येति प्रथमं संप्रेष्यति । प्रेष्य प्रेष्येतीतरान ।१३। अथवाज प्रति देवेभ्यः प्रेष्येति प्रशास्तार सप्रेष्यति । केवल स्टेनोतरानन्याजानः ॥