पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तनीये पपुरोडाशादवशिष्टमेव पर्खा भक्षणम् । प्रतिप्रताधिक ·तस्यापि पश्वभूतपापणात्मक प्राकृत कार्यान्वयादिति भावः ॥ वनिष्ठुमग्नीधे षडवत्तं संपादयति । ६ । यदा को वनिष्ठुरिडायामवत्तस्तदा तमिडांशेन महागौधे प्रयध्वति म चेडावद्भवति । यदा वनिकदेशो ऽवसत्तावन्तशिष्टं मार्जनान्ते प्रयच्छतिस लाग्नभागवद्भक्षयति ॥ अध्यध्नीं होत्रे हरति । ७। अध्यक्षी अपीडायामेवाधिकांशों हेतुर्नियम्यते अनस्थित्वात ॥ अमीदोपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन्प्र- स्थास्यामः समिधमाधायानोत्परिधीश्चामिं च सक़त्म- कत्संमृङ्गीति संप्रेष्यति । ८ । उपयजा नाम वच्यमाण होमाः तदयी कयाः तेषा होतो- `पयष्टो व्याख्यातः शेषः ॥ नन्वेते ऽङ्गाराः कुत्राहर्तव्याः कुच चापय- टोपसौदति कञ्चासौ । तत्सर्वं क्रमादाइ ॥ आग्नोभ्रादौपयजानङ्गारानाहरति। हेोत्रीय उपय- जति । ८ । 'मौसिके पशाविति शेषः । स्वाघवार्थमिद वचनम् ॥ give शामित्रान्निरूदपशुबन्ध उत्तरस्यां वेदिश्रोण्याम्