पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । दक्षिणतः स्थित एवीयम्टतानि जहाँ गमयन्नादानुवा यादा इत्यर्थः ॥ वषटकते हुत्वा प्रत्याक्रम्यायतने सुचौ सादयति उत्तरविधानार्थी अनुवादः ॥ इति पञ्चविंशी कण्डिका अचेडाया निरवदानभेके समासनन्ति । १ । अत्र सुक्मादनानन्तरं प्राकृत एव काल इति भावः । निदान पृथक्करणम् ॥ श्रवान्तरेडामबद्यति । २ । उत्तरविवक्षयानुवादः ॥ मेद उपस्तीर्य मेदसाभिघारयति । यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा इत्युक्तम् ॥ ४॥ तस्मादादर्तव्य मेद इति भावः ॥ उपहृतां मैचावरुणषष्ठा भक्षयन्ति । प्रतिप्रस्थाता सप्तमः । ५ ।