पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०.]. श्रौतसूत्रे | प्राप्तमुत्तमं संस्थाप्य नमो दिग्भ्य इत्युपतिष्ठते । १२ । ठं होमं मादारभ्य प्राचं समाप्य ता एव दिश: उपतिष्ठते मन्त्रसिङ्गात् ॥ 2 वषट्कृते जुहोति । १३ । हविरिति शेषः । सांनाय्यवद्भुतानुमन्त्रणम् ॥ अन वा दिशः प्रति यजेत् । उपरिष्टादा वनस्पतेः स्विष्टकृतो वा । १४ । अन हते हविषि इष्टे वा वनस्पताविg वा स्विकृति दिश यागः । वसाह सर्वच यायाया अर्ध एवं ॥ प्रत्याक्रम्य जुहामुपस्तीर्य सत्पुषदाज्यस्योपहत्य चिरभिघार्य वनस्पतये ऽनुब्रूहि वनस्पतये प्रेष्येति संमेषौ । वषट्कृते जुहोति । १५ । प्रत्याक्रम्य जला नारिठापृषदाज्यं मह्णाति स्थायाः सुरगतखानुया जार्थत्वात् । दिस्तु पञ्चावत्तिनः ॥ विष्टकृदद्यजमानो ऽनुमन्त्रयते । १६ । थथा वनस्पतेरहं देवयव्ययायुमानित्यादि ! उपया हथनीये जुडामोपभृतानि विपर्यस्लखा हाये स्विष्टकृते ऽनुब्रूह्मग्मये खिष्टकृते प्रेष्येति संप्रेषौ । १७। 58