पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घापरतबीये श्रौतसूत्रे स्वयं च वक्ष्यति मारुत्या अनवदानीयानीति | दानीम् ॥ तानि मृतैः संनिधाय संशयन्द्र प्रो अङ्ग इति । ७ । तान्यमवदानोयानि उतैर्दैवतसौविष्ठक्कतेडे सह निधायोभयाति सतीत्यर्थः। तथा तमस्तं च पाई संनिधाय संस्हशतीति -सत्याषाढः ॥ शुदेव किं तैरि- अथ हविषा मचरति ।८। इविः शब्दौ ऽङ्गावदानेषु प्रसिद्धः ॥ इन्द्राग्निभ्यां छागस्य हविषो ऽनुब्रूहीन्द्राग्निभ्यां छागस्य हविषः प्रेष्येति संप्रेषौ ।। याज्याया अर्धर्चे प्रतिप्रस्थाता बसाहामं जुहोति घृतं तपाबानः पिवतेति । १० । मन्त्रमध्यगखाहाकारो न प्रदानार्थः मध्यमे स्वाहाकार प्रति लिङ्गात् । h तेनान्ते खाहाकारेण जुहोति ॥ उद्रेकेण दिशः प्रदिश इति प्रतिदिशं जुहोति । मध्ये पञ्चमैन । ११ । | उदेक शेषः । पञ्चमेन मन्त्रेण