पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसी अपां त्वौषधीनां रसं गृह्णामीति यसाहोमहवन्यां वसाहेमंत । १ 84 4. वसा पाउरमः । स एवं होमस्तत्साधनवादभिप्रेतः तं वसाहो मं टेहाति। श्रुतिप्रसिधातु तथा निर्देशः || स्वधितिना धारा नित्ति । २ । दक्षिणेन स्टन्सव्येन किमति ॥ दिः पञ्चावत्तिनः । ३ श्रीरसोति पार्श्वन वसाहामं प्रयोति । ४ प्रयोति लोडयति ॥ वातस्य त्वा भ्रज्या इति तेनैवापिदधाति । स्वधितिना वा प्रयोति । स्वधितिनापिद्धतीत्येके । ५ गलाः ॥ अथ यन्न शीष्णो ऽवद्यति मांसयो नाणूकस्य नापर- सक्थ्योरनवदानीयानि । ६ अभौ स्कन्धौ तावन्तरास्थि विशेष कोरुपरिदेशावपरस- क्थिनौ । एतेभ्यो ऽङ्गन्यो यन्नावद्यत्यनुद्धरणात् ते नेतान्यनवदानीया- नोव्याख्यायन्ते यथा सुराग्रहांश्चानवदानौयानि च वाजस्य इत्यादौ ।