पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लम्बीये श्रौतसूत्रे [७. २४.१२. अवत्तेषु सौविष्टकृतेषु मेदस्त्रेधा विभन्य तृतीयमिडायै निधाये- तरौ भागौ सुचोः चिपतिः ॥ यूषे मेदा विधाय मेदसा सुचौ प्रावृत्य हिरण्यश- कलायुपरिष्टात्कृत्वाभिघारयति । ८ । यूष पशुरसे मेदो सञ्जयित्वा तेन स्रुग्णतान्यज्ञानि प्रच्छादयति समवत्तधान्या बडाद्यानीडामवद्यति वनिष्ठु सप्तमम् । षडम्यो वा बनिष्ठोः सप्तमात् । १० अवशिष्टानामङ्गानां मध्ये यथोद्धृतं षडाद्यानि हत्खानीडा भवथति वनिष्ठु च सप्तमम् । अत एवं नावदानमन्त्रः न च यजमानभागा । चदा तु षड्भ्यः तदा सर्वं प्रकृतिवत् ॥ अनस्थिभिरिडां वर्धयति । ११ शिष्टेष्वङ्गेषु यान्यनस्यौनि तैरिडा वर्धयति । कान्ति पुनस्तानि ॥ लोमानं सीहानं पुरीततमित्यन्ववधाय यूष्णोपसि- च्याभिषारयति । १२ । इतिकरणो ऽथ्यूनौमेदस्तृतौययोः प्रदर्शनार्थः। तत्र भेदः पूर्वमवदाय ततः क्लोमादौनोत्यपरे ॥ इति चविशी कण्डिका । इति सप्तमः पटलः ॥