पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(8.5.] आपस्तम्लीये श्रौतसूत्रे । ४५.२. दैवतानां दिर्डिरवदाय जुलामवदधाति । उपभृति सौविष्टकतानां सत्सवत् । ५ । देवतसौविष्टकृतविभागः प्रागेव दर्शितः ॥ तत्र देवतानि सर्वाण्यव दाय ततः सौविष्टकृतान्यवयति । ताई भारद्वाजः प्रत्याशिवाय अङ्गाणि विष्टकृते सकदिति । पञ्चाबत्तिमा त्रिनिदैवतेभ्यो डिईिः सौविष्टकतेभ्य इति द्रष्टव्यं पञ्चावन्तं सर्वनेति नियमात् वधितिना धारा छिनत्ति दिः पञ्चावत्तिन इति लिङ्गा गुदं चैधं विभज्य स्थविदुपथभ्यो निधाय मध्यमं वैधं विभज्य दैवतेष्ववदधाति । अणिमाविष्टकृतेषु || गुदस्याबदानकालः प्रागेवोकः | तस्यैवेदानों विभागमकार उद्यते । यदा देवतायें गुदादवद्यते तदैवतं त्रेधा विषमे विभज्य न्यूलखण्ड- रुपयड्डोमार्थं निधाय मध्यमपरिमाण खण्डमवदानमन्त्रेण दुधा छित्वा दैवतेष्ववदधाति । अणु तु खण्ड खकाले बौविश्कतेषु ॥ पञ्चावत्तिनस्त्वत्रापि त्रेधा देवा च विभाग: पूर्ववत् ॥ अपि वा बैधं विभज्य स्थविमदुपययो निधायेत- रत्लैधं विभज्य मध्यमं द्वैध विभज्य दैवतेषवद्धाति । अणिमसौविष्टकृतेषु स्थविष्ठमिडायाम् । ७ गुदादपौडावदानभिकतो ऽयं विभागः ॥ जेधा मेदो ऽवद्यति विभाग सुचास्तृतीय समवत्तधा- न्याम । ८