पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापरतबीये श्रौतसूत्रे अथ इविषा प्रचरति यदि वप इक्रिवदानं वेत्यादीनि। আখন- धनश्वाह वपा पुराडाशो हविरिति पयोः प्रदानानीति ॥ जुहृपष्टताहिरण्यशकलाववधाय वर्हिषि सक्षशा- खायामवदानान्धवद्यन्संप्रेष्यति । १२ । इति त्रयोविशी कण्डिकी मनातायें हविषा विदीयमानस्यानुहोति । १ । बाई लक्षणाखयोत सदङ्ग निधाय स्वधितेरक्तया धारयावदान मन्त्रेण “किनन्ति । प्रकान्ते चावदाने मनातायै संप्रेषः ॥ हृदयस्याग्रे ऽवञ्चति । अथ जिह्वाया अथ वक्षसो याथाकामीत रेषाम् । चयाणा मेवतेषां क्रमनियमो याथाकाम्यमितरेषामङ्गानाम् ॥ मध्यतो गुदस्यावद्यतीत्युक्तम् । ३ । जतमिदं ब्राह्मणे मध्यतो गुदस्यावयति मध्यता ईि प्राण उत्तम- स्यावद्यतीति । तेन दैवतानाभवदानानां मध्यतो ऽन्ततो वा गुदाव- दानमित्यर्थः ॥ यथोडूतं वा । ४ । वः प्रथमे उद्धरले कम उक्तः स एवावदाने ऽस्तु ॥ 424299714