पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयस्तम्बीये श्रौतसूत्रे । राजसत्यापाढाभ्याम् | उत्तरतः परीत्य पृषदाज्येन हृदयमभिधार यतीत्यर्थः । आज्येन पशुं यस्त आत्मा पशुषु प्रविष्ट इति । ८ । पशुमाज्येनाज्याच्या नौतेनाभिधारयति उतरत एव स्थितः ॥ स्वामणो व्ययिष्या इत्युद्यन्तमूष्माणमनुमन्त्रयते उद्यन्त अर्ध्वं यन्तम् ॥ पशुं हरम्पार्श्वतो हृदयमूलं धारयत्यनुपस्पृशन्ना- मानमितराञ्च । १० सौभाग्यवत्पमुदाय हरन कुम्म्या पार्श्वतो हृदयशूल धारयति न च तेन इस्तष्ठतेनोपस्पृशत्यङ्गान्तरमन्यांश्च । धारणमपि तस्य रक्यादिना बद्धा न साचाद्धस्तेनेत्येके ॥ अन्तरा यूपमाहवनीयं च दक्षिणातिहत्य पश्यहोवा पहोचा वा दक्षिणस्यां वेदिश्रोण्यामासाद्य चतसृषूप- स्तुणीतें जुहृपञ्चतार्थसाहोमहवन्धी समवत्तधान्या- मिति । ११ । प्रतिहरण व्याख्यातम्। संभवत्तधानौ इडापात्रम्॥ तचेदमिन्द्रि- यमित्याचनाभिमशनमन्त्रे इविरुचि श्रयतामिति म॑नामः । तत्र च लिङ्गानि यागस्य इविषो ऽनुब्रूहि भनातायै विषो ऽवदीयमानस्य