पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे खान्तमुक्त तन्मार्जनान्तं भवति । पथदाज्यग्रहणं स्थालीगतस्येष्टं सुग्ग- तस्यानुयानार्थत्वात् । उपत्य होला । तमितीतरः प्रत्याह । ४ 84.0 शमिता तु सुपरीक्षितपाका प्रत्याई । यो स सेति दोषः श्रूयते ॥ अधीध्वे द्वितीय प्राप्य तृतीयम् ॥ ५ ॥ श्टतमाह स एन- द्वितीय तृतीयं वृछतौत्यन्वयः ॥ पूषा मा पशुपाः पाविति प्रथमे ऽभिप्रवजति पूषा मा पथिपाः पात्विति द्वितीथे। पूषा माधिपाः पात्विति तृतीये। ६ । प्रथमे द्वितीय इति प्रतिप्रश्ने कृतः इति शेषः । तथा पृष्टाभिका- मेत्पूषा मेति द्वित्तौयं ष्ष्वापकामेत्यूषा मेत्येव बौधायनः ॥ शूलात्मवृह्य हृदयं कुम्म्यामवधाय सं ते मनसा मन इति पृषदाज्येन हृदयमंभिघारथत्युत्तरतः परिक तृतीयेन गमनमन्त्रेणोन्तरतः परिक्रम्य हृदयमभिवारयति । म घात्रोत्तरतः परिक्रम्येत्यस्यान्तरसूत्रेण सह योजना शङ्कनौया चिभिः प्रश्नैदिभिर्मन्त्रैस्त्रिभिश्चाध्वनो ऽवच्छेदविशिष्टय गमनस्योभयोरपि हृदयपश्चभिषारणयारङ्गलात् तस्य चानिवृत्तवात व्यक्तोतलाच भार-