पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे | • प्राशिचमवदायेडां न यजमानभागम् । १ । अवद्यतीति विपरिणामेनाचयः । तेषां प्राभित्रेड सेवायद्यति न तत्म- मसमयं यजमानभागमित्यर्थः ॥ 200 हविराहुतिप्रभृतीडान्तः संतिष्ठते । २ । चदतो ऽङ्गजात प्रथाजानुयाजादि तत्सर्वं पश्चर्थमेवानुष्टित प्रो- पकरोतीति भावः। एवं च तत्रालब्धप्रसङ्ग यसैशेषिकमई पुरोडा- शस्थ यथा फलीकरणामः । कपालविमोचनं चेति तत्रैव कर्तव्य- मित्युक्तं भवति । तत्र पलिङ्गं सवनीयाना भिडान्ते वैशेषिकाणमन- क्रमणम् । भारद्वाजसत्याषाढौ चाहतुः अत्र पशुपुरोडाशम्य पिष्ट- लेपपलीकरणामौ जुहोति कपालविमोचनं ऐति । वकाले कायीणोव्यपर उत्कर्षदित्यपरमिति लिङ्गात् ॥ यजमानभागय तु वाचनिको निषेधः । केविन्तु वाचनिकमिडान्तलमिट्टा नान्यदपि प्रतिषेधन्ति । तेषां यजमानभागावदानप्रतिषेधो ऽमर्थकः स्यात् प्राशनाभावादेवावदान निवृतेः ॥ उपहुतां मैचावरुणपष्ठा भक्षयित्वा पूर्ववश्वस्त रे मार्जयित्वा सुवेण पुषदाज्यस्योपहृत्य वेदेनोपयम्य चिः पृच्छति शृतं हवी ३ शमितरिति । ३ । भतण्वयनं मैत्रावरुणाय विधानायम्। तस्य चामाकृतस्यापि अनु- वाक्याप्रेषयावत्यावेन होचध्वर्युविकारत्वाचवणप्राप्तिरिति भावः । मार्जनवचमं तु भवणशेषावं मार्जनस्य स्वापचितम् । अतो यद्यदि