पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपकाम्बाये श्रौतस्से । अवहननादि कर्म प्रतिपद्यते । १० । अवहननादि प्रतिपद्याप्येभ्यो निनौय लौकिकदमैः प्राशिव समाटि । ऊहेमादाय ततः प्रस्तरे पवित्रे अपिसृज्य पुरोडाशमुद्रास्यासादयति॥ वपया प्रचर्य पुरोडाशेन प्रचरति । शृते वा पशो 1885 व्यवस्थितविकल्यार्थी वाशब्दः । एवं वपाप्रचारानन्तरं पुरोडाश निरुप्यासाद्य श्टते पशौ तेन प्रचरति । यदा पशुमालभ्य पुरोखाम निर्वपति समेधमेवैनमालभते वपया अचर्य पुरोडाशेन प्रचरतोति ब्राह्मणानुसारेण पशुसंज्ञपनानन्तरमेव पुरोडाशं निरुण उपायचा- रानन्तरं तेनं प्रचरतीत्यर्थः । तथा च भारद्वाजः पण्डमालम्य पुरी- डाश निर्वपतीति विज्ञायते ऽनन्तरवादो ऽभिप्रेतो वपया प्रचर्य पुरोडाशेन प्रन्चरतीति । बौधायनवाद पशशुमालभ्य पुरोडाशं निर्व- पेदिति शालौकिरितिः ॥ इन्द्राग्निभ्यां पुरोडाशस्थानुब्रहीन्द्राग्निभ्यां पुरोडाशस्य प्रेष्येति संप्रैषा॥ इन्द्राग्निभ्यां पुरोडाशस्यावदीयमान- स्यानुब्रूहीन्द्राग्निभ्यां पुरेरोडाशस्य प्रेष्येति वा । १२ । पुर्ववाख्या ॥ अग्नये ऽनुब्रूह्यमये प्रेष्येति स्विष्टकृतः संप्रेषौ । १३ । नात्र मारिष्ठाः न चान्तःपरिष्ययां निनयनम्। श्वनाव- द्धुतानुमन्त्रणे ऽप्यग्नेरहमिति विकारः ॥ इति हार्विशी कण्डिका ।