पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीयें औसूत्रे | यकृत् कालखण्ड नाम सदोयो माम्। वृक्यो पार्टीगतो पिण्डौ । गुदं त्वविभक्रमेवोद्धरति विभागस्वस्थ परस्खाइविष्यति । क्लोमादौना- मिडाद्यर्थ उद्धारः। लोमा नाम यकत्सदृणं तिलकाख्यं मासम् । गुल्मः | पुरीतत् अन्त्रम् | बनिष्ठुः स्थविहान्त्रम्। ऊधःस्थानीय मांगम् | मेदः चर्म हृदयस्थ वृक्यो । जान ४४७ गुदं मा निर्लेपोरिति संप्रेष्यति । ७ । शभितार संप्रेव्यत्यध्वर्युः। तत्र निरिति केो ऽर्थः। तमाह || मा विषयीस्त* इत्यर्थो भवति । ८ । गुदं च वनिष्ठु च मा विपयोन्याः तयोः सदृशाकृत्योमिथो विषयासं मा कृथा इत्यर्थः । तयोः सुषिरविपरिवर्तन विपयोस इत्यन्ये ॥ विष यस्त इति तु पठता प्रामादिकस्तकार ॥ उदक् पविचे कुम्भ्यां पशुसंवधाय भूले प्रयोक्ष्य हृदयं शामिचे अपयति । ८ । कुम्भ्यादीनां प्रतितपनादि पवित्रनिधानान्तं कर्म शामिने कृत्वोदक- पविचायां कुम्भ्यां कृत्स्नमुद्रत पशु दुग्धचेघनमन्त्रेण युगपदवधाय श्रपयति। हृदयं तु हृदयपूशलमोनं कृत्वा प्रत्यक्षेण श्रपयति। अपर्ण तु शमिटकर्स श्टत स्वोः शमितरिति लिङ्गगत अमेः शामित्रम्र- भाख्यानास ||

  • This all MSS.