पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रामस्तम्बोये श्रौतसूत्रे येरर्थः पुरोडाशस्य तानि प्रथुनक्ति । पात्रान्तराणि तु पश्चर्धमेव प्रयुतान्यस्यापि प्रसङ्गेनेोपकुर्वन्ति ॥ निर्धपणकाले व्रीहिमयं पशुपुरोडाशं निर्वपत्येका- दशकपालं वादशकपालं था । ३ । पवित्रे कृत्वा पात्राणि संस्य निर्वषणम्। ने प्रीता भवन्ति । - शीनामे बोपजीवनादिष्टिविधे सोमविधे ढकमन्या वा यजुषोन्यूयेति । भारद्वाजश्चाद यजुरुत्यूताभिः पिष्टानि श्रपयतीति । वौधायनलाइ प्रोक्षणोशेषेण पिष्टानि संयुयादिति ॥ पुनःपश्पुरोडाशवचनात्पुरो- डायः सबै मोहिमयो भवति न यवमयः । कपालसंख्यायेद सर्वच ॥ यदेवतः पशुस्तदेवता भवति । ४ । हृदमपि सार्वचिक वेदितव्यम् ॥ हविष्कृता वाचं विसृज्य पशु विशास्ति । ५ । इविष्कृता सह विसृष्टवाचारध्वर्युयजमानयोः पशु विशास्ति गमि तेति शेषः शमितरेषा ते ऽभि स्पष्टाखिति लिङ्गान् ॥ हृदयं जिता वक्षो यकृद्दृक्यौ सव्यं दारु पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि। दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकतानि। लोमानं श्रीहानं पुरीततं वनिष्ठुमध्यूओं* मेदा जापनीमित्युद्ध- 'llins word has been corrected whenever it occurs; all MSS. read always we instead of gust.