पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । अनजाई वरमिति सामानाधिकरण्ये वरग्रहणानर्थक्याद्भेदेन योज- नोयम्। वरं गोजातीयमार्च वा ददात्य नड्डाई धुर्यमेव वा वर "धेनूः पयस्विनौवी तिस्रः दक्षिण या काचिद्धा गास्तिस्र इति ॥ समुत्क्रम्य सहपत्नीकाः पञ्चभिश्चात्वाले मार्जयन्ते ॥ "आपो हि ष्ठा मयोभुव इति तिखः ॥ इदमापः प्रवह तावद्यं च मलं च यत्। यहाभिदुद्रोहान्दतं यदा शेषे अभीरुणम् || आपो मा तस्मादेनसा विश्वान्मुष्यत्वं हसः । निर्माी मुञ्चामि शपथान्त्रिमी वरुणाद्धि । निर्मा यमस्य पड़बीशात्मर्वस्मादेवकिल्बिषादयो मनुष्य कि ल्बिषादिति । ६ दक्षिण विधिवमतिय सर्वे समुत्क्रम्य सह गला मार्जयन्ते । व्याख्यातं मार्जनम् ॥ इस्येविका इति षटः पटलः ॥ पशुपुरोडाशस्य पात्रसंसादनादि कर्म प्रतिपद्यते । १ । पश्वर्थः पुराडाशः पशुपुरोडाशः तस्य पात्रप्रयोगमस्मृति तन्त्रमा- यथार्थ पायोगः । २