पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपरसम्बोये श्रौतसूत्रे । चतुरवत्तिनेो ऽपि पच्चावत्तैव स्यात् । ११ । गतः ॥ इति विशौ कण्डिका इन्द्राग्निभ्यां छागस्य वपाया मेदसा ऽनुब्रूहीन्द्रामिभ्यां छागस्य वपाया मेदसः मेष्येति संप्रेषौ । १ । संप्रैषादेव भवतः । संप्रैषकालस्तु प्रकृतावेवोको विद्यन्नमुमा अनु ब्रूहोति ॥ जातवेदो वर्षीया गच्छ देवानिति वषटकते हुवा प्रत्याक्रम्य देवेभ्यः स्वाहेत्युत्तर परिवष्यं हुत्वा बोइ- रणमभिघारयत्युत्तरतस्तिष्ठन् । २ । हुतेमांनाथ बहु तानुमन्त्रणम् । वपोद्धरणमुत्तरतस्तिष्ठन्नभिघा- स्यति । तथा यश्वभिधारणे ऽपि वक्ष्यत्युत्तरतः परिक्रम्येति ॥ प्रतिप्रस्थाताहवनीये वपापणी महरति स्वाहाव- नभसं मारत गच्छतमिति प्राची दिशूलां प्रतीचीमे- कशूलाम्। एतद्दा विपरीतम् । ३ । उभे व्यत्यक्षागे कृत्वा सह प्रहरति गच्छतमिति लिङ्गात् अपने अध्वर्युः संसावेणाभिनुहोति । ४ । अत्र यजमानो वरं ददात्यनवाई तिखो वा घेनू- तिखो वा दक्षिणाः । ५ ।