पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापखम्बीदें श्रौतसूत्रे । रिष्टाखाचाकृतयो ऽन्ये खाझ देवेभ्यो देवेभ्यः स्वाहेत्यभिता वर्षा जुहोति तानेवाभयाग्त्रोणतीति । तत्किं व्यवायाव्यवायनिबन्धन | नैवमनया दर्शितं तत्समानार्थे वाक्यान्तरे श्रुतेरेतदर्थनिर्णायात् यथा पुरस्ताखाहाकारा वा अन्ये देवा उपरिठाल्लाहाकारा अन्ये यदपा महिनाभयतः परियजति तानेवोभयान्त्रणातीति । नहि तन्त्र यः प्राणतो व आत्मदा इत्यनयो हिलोरादिगतः खाशकारी उत येनैवमर्थः स्यात् । कस्ताई सुतेरथः। श्रयताम् । खाशकारेण तावड्रामो लक्ष्यते। सदयमर्थः । प्रधानेच्याथाः पुरस्ताङ्कोमभाजः केचिदुपरिटाद्धोमभाओो ऽन्ये तानुभयानुभयतो हुतान्यामा प्रति औषणतीति ॥ किं च । अस्यामेव व्याख्यायामभितो अपां जुहोतीति विधेरयमर्थवादो घटते न व्याख्यान्तरे । तदा यत्र शचित्काले ऽप्युभयत्र मन्तडतान्यामा जतिभ्यासुभयमोनसिसमा यघोष एवार्थी विदातः ॥ अथ रियमकले अनुग्रह उको भार- हाजेन यदि हिरण्यं न स्यादान्यात्प्रत्यनचेदिति। बौधायनवाद आसाव वा शिकलं वा द्वितीये चतुर्थे चेति || मोनाव्यवि कारले अपि उपाया इस्तेनैवावदान म सुवेण सुवरस्तस्वधितोमा द्रवाद्यवदेशेषु योग्यतया व्यनस्थानात् । बौधायनवार सुवे ant समवलुम्पशाईन्द्राग्रिन्या छागस्येति । नाचावदानमन्त्रः खण्डमा- भावात् ॥ एवं पञ्चावत्ता भवति । १० । एवं हिरणाशकलाभ्यां स पञ्चावत्ता वा भवति ॥