पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२] आपस्तम्बीये श्रौतसूत्रे नोपष्टतम् । ६ । रिकलादिति भावः ॥ आज्यभागौ यजति ।७। उत्तरविकल्पार्थी अनुवादः ॥ तौ न पशौ करोति । न सोम इत्येके । ८ तौ न तावत्स्वतन्त्रे पनौ करोति । तथा सोमे यः पशु तचाप- त्यर्थः । सोभे य दृष्टिपशवो न तत्रेत्यन्ये ॥ स्वाहा देवेभ्य इति पूर्व परिवष्य हुत्वा जुत्तामुप- स्तीर्य हिरण्यशकलमवधाय कृत्सां वपामवदाय हिर- ण्यशकलमुपरिष्टात्कृत्वाभिघारयति । ८ ।

परिता वर्षा हुयते इति परिवथ्यो नाम हामौ ॥ तत्रेदं व्य खाहा देवेन्य इति मन्त्रस्यान्ते ऽपि खाशकारेण भवितव्यं न चेति । नेति ब्रूयात् आदिगतस्यापि देवतापद्माचेण व्यवेतस्य प्रदानार्थ- त्वात्। तत्र च लिङ्गम्। स्वाहाकारान्तेषु पथमानेषु खाहा पित्र इति पाठः । तथाश्वलायन के ऽपि पठाते खादा वाचे खादा वाच- स्पतये खाझ सरस्वत्या इति । अत्र तु पदाधिकेन व्यवायः स्वाहा ला सुभव सूर्याचेत्यादौ तत्र भवितव्यमेवान्ते वाहाकारेण । तत्र च लिङ्ग स्वाहाधिमाधीताय स्वाहा स्वाहाघोतं मनसे खादा खादा मनः प्रजापतये स्वाहेत्यादि । न तु सर्वस्यैवादिगतस्य स्वाहाकारस्य प्रदानार्थवं दर्शितं श्रुतौ पुरस्तात्खादाकृतयो वा अन्ये देवा उप-