पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामलम्बीये श्रौतसूच प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्यो ऽनुब्रूहीति संप्रेष्यति।३। अभिसंयोगाद्ये मेदा विन्दवस्थातन्ते स्तोकाः ॥ अलाहिनों सुटतां कृत्वा सुपिप्पला ओषधी कधी- ति दक्षिणस्या बेदिश्रोण्या बर्हिषि लक्षशाखायामासाद्य प्रयुता द्वेषांसीति बपाश्रयणी महा निधाय घृतवति शब्दे जुह्वपश्भृतावादाय दक्षिणातिक्रम्याश्राव्य प्रत्याश्रा- विते संमेष्यति स्वाहाक्तीभ्यः प्रेष्य स्वाहाकृतिभ्यः प्रेष्येति वा । ४ । यथा न लोहिता भवति तथाोमाञ्चन सुतां कृत्वा मतदएक दभिधायदास्य बर्हिषि अक्षणाखायां व सह सादयति । तथा व भारद्वाजः मौनाव्यवदभिषार्थ तथोहाख बर्हिषि शाखाय ● प्रतिष्ठापयतीति । वपानमन्त्रस्तुण निधानं मन्त्र- लिङ्गात् ॥ श्रथासवाभिमर्शने मात दाइमन्त्रगतानामिदंतदामू स्त्रीलिङ्गेम। धृतशब्दस्य स्थाने वपाशब्दः ॥ वषटकते हुत्या प्रत्याकम्य प्रशेषेण ध्रुवामभिधार्य पृषदाज्यमभिधारयत्वञ्च वपाम् । शतदा विपरीतम् ॥ ५॥ यत्र वषटकृते इलेति यनस्तत्र वषटकृत एवं जुहोति न वषट्का- रेण | पृषदाज्यमुभयमभिधारयति सुग्गत स्यालीगत च लालीगत स्थापि वनस्पतीज्यार्थत्वात् प्रयाजानिहा चवष्यभिधारयतीति श्रुते ॥