पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलीये श्रौतसूत्रे निर्दग्धं रक्षो निर्देधा अरातय इत्याह वनीयस्थान्त मे ऽङ्गारे वयां निकूयान्तरा यूपमाहवनीयं च दक्षिणाति- हृत्य प्रतिप्रस्थाचे प्रयच्छति । ८ । अन्तमे प्रथमप्राप्ते निकूड्डा़। कूडयतिदीहकर्मी। अतिदत्य स्वयं ग्रूपाइहिर्मंच्छन्यूपाचत्रनौचयोर्मध्येन हृवेत्यर्थः ॥ तो दक्षिणत त्रासोनः प्रतिप्रस्थाताहवनीये अप- यति || गतः ॥ इत्येकानविंशो कण्डिका वायो वीहि स्तोकानामिति बहिषो ऽग्रमधस्ताइ- पाया उपास्यति । १ । वपाया अधस्ताागे तथा सहोपत्रेषयति । अाया श्री क्षिपतीति केचित् । तदयुक्त प्रहरतीत्यवचनात विपर्ययस्यैव ब्राह्मणे व्यक्तवास यथा अग्र वा एतत्पशूनां यदपायमोषधौनां बहिरग्रेजेवाय समर्धयत्यथो औषधौष्लेव पशून्प्रतिष्ठापयतीति ॥ त्वामु ते दधिरे हव्यवाहमिति सुवेण वयामभिजु- होति । २। गतः ॥