पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी श्रौतसूत्रे च्छिन्दो रायः सुवीर इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामी न्युत्कृन्तति ।२। ४२८ निम्वज्य यदन्यद्वपायास्तन्निर्णद्य । उत्कृति छिनन्ति। ॥ अष्टान्ता मौति विशिष्टप्रयोगदर्शनार्थं पुनर्देवतोपदेशनवचनम् ॥ सुटिना शमिता वपोइरणमपिधायास्त आ वपाया होमात् । ३ । यतो वयोद्धता तद्धिवर वपोद्धरणम् ॥ प्रत्युष्टं रक्षः प्रत्युष्टश अरातय इति शामित्रे वयाँ प्रतितप्य नभः सूर्यस्य संदेश इत्यादित्यमुपस्थाये। यन्त रिक्षमन्विहीत्यभिप्रव्रजति 18 | उपमुकैकदेशमादायामीः पूर्व प्रतिपद्यते । ५ । उसमुफस्य शामित्रार्थस्यैकदेश दुरस्तानयति ! वाणी पुनरम्बारभते यजमानः । ६ । पुनरन्वारभत इति ब्राह्मणानुकरणार्थम् । चथा पश जोमाने तथा वपायामपि नौयमानायामित्यर्थः ॥ उल्मुकैकदेशमाहवनीये प्रत्यपिस्सृजति । ७ । गतः ॥