पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वीये श्रौतसूत्रे बहिषो ऽयं सव्येन पाणिनादत्ते । १३ । गतः ॥ अथ मध्यं यत आच्छाति तदुभयतो साहितेना- क्वा रक्षसां भागो ऽसीत्युत्तरमपरमवान्तर देश निर स्याथै नत्सव्येन पदाभितिष्ठतीदमहं रक्षा विबाध इद- मई रक्षो ऽधर्म तमो नयामीति । १४ । आलवस्थमूलापेक्षया बहिष खण्डान्तरमिह मध्यमभिप्रेतं तृतीय- ण्डाभावात्। तन्मध्यमुभयोरन्तयोरङ्का निरस्याभितिष्ठति उपरि तिष्ठति द्वाभ्यां यजुभ्यम्। तत्रेदमई रहो उधममित्यादि बदमेन- मधमं तमो नयाnौत्यन्तं द्वितीयम् ॥ Tragrant aftsat इषे त्वेति वपामुन्खिद्य एतेन द्यावापृथिवी पोखा- थामिति वपया दिवलां प्रच्छायोजे त्वेति तमिष्ठे उन्तत एकश्लयोपतृणत्ति । १॥ उत्खिद्य उत्पाद्य। तनिष्ठे उन्नतः तनुत से वपान्ते । उपढणनि भिनन्ति प्रशूलप्रोतं करोतोति यावत् ॥ देवेभ्यः कल्पस्वेत्यभिमन्त्र्य देवेभ्यः अन्धस्वेत्यद्भिर- वास्य देवेभ्यः शुम्भस्वति स्वधितिना वर्षा