पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८.२२.] छानाभिधानात् पशोतवात् ॥ चायतन्यीये श्रौतदत्रे तद्भेदाच । न चात्रिगुवदिन्द्रियाभिधानोपपत्तिः या ते प्राणाञ्छुम्जगामेति हृदयदेशम् । हृदयलिङ्गाभावाद्वेचनम् ॥ १३७ मेढुंत आप्यायतामिति मेढ्रम् ॥ ८ ॥ श्रागन्तुचे अपि पादमन्त्रात्पूर्वम प्रयोगः तथाविनियोगात् ॥ शुद्धाश्चरिचा इति पादान् । १० । परिचशन्दस्य पादे प्रयोगमान्दी नाव्यतलिङ्गत्वादचनम्। बजवचनाच युगपदाप्यायनं पदानाम् । तथा संप्रद्य पद इत्येव बौधायनः ॥ एकैकमाण्याव्य जपति शमद्भ्य इति पुरा स्तोकानां 'भूमेः प्रापणात् । ११ अङ्गसङ्गमाप्याय्य तावदेव जपति शमय इति यावदायायनानामप .. विन्दवो अभिन प्रानुवन्ति ॥ शोषधीभ्यः शं पृथिव्या इति भूम्यां शेषं निनीयौं- पथे पायस्वैनमित्युपाकरणयारवशिष्ट दक्षिणेन नाभि- मन्तघीय स्वधिते मैन हिंसीरिति स्वधितिना पार्श्वत- स्तिर्यगा यति । १२ । दक्षिणेम नाभि भूमिमध्ये बहिनिधाय तस्योपरि तिर्यगवतेन स्वधितिना पार्श्वप्रदेश एवं निति