पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे ततः प्रतिप्रस्थाता पत्नीमुदानयति स्वायतनादिसमीप नयति ॥ नमस्त आतानेति पत्यादित्यमुपतिष्ठते । २ । अनेकाञ्चेत्सवी युगपदुपतिष्ठन्ते ॥ अनवा प्रेहीति प्राचीमुदानयत्यनुभन्दयत इत्येके । ३ 284 ततचाखालं प्रति प्राचौं नथति नौयमानां चानुमन्त्रयते। बड़ौ केका नयति प्रहोत्येकवचनात् ॥ आपो देवीः शुद्धायुव इति चात्वाले पत्यपो ऽवन्ट शत्यत्विजो यजमानश्च । ४ । स्पृशन्यपः सर्वाः पत्यः ॥ न पत्नीत्येके । ५ । गतः ॥ अद्भिः पशोः सवीन्प्राणानाय्याययति । ६ आणाप्यायनमेव व्याकरोति ॥ सवण्यङ्गान्यध्वर्युरभिषिश्वति पत्याप्याययति । तदा विपरीतम्। वाक्त आप्यायत/मित्यतैर्यथालिङ्गम यद्यणिङ्गो मन्त्रस्तत्तदङ्गमध्वर्युपत्त्योरन्यतरो ऽभिषिञ्चति तत्तदेवेतर् आप्याययति तेनतेनाप्यायनलिङ्ग मन्त्रेणातत्यर्थः । पल्पनेकवे ऽप्येकेवाप्याययति। पशुसंस्कारत्वात्तत्र चक्षुःश्रोचनाणेघ्यावृत्तिः अधि-