पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसम्बीये श्रौतसूत्रे | शमितार उपेतनेति बपाश्रपणीभ्यां पशुमुपैतो ऽध्व- युर्यजमानश्च ॥ ४ ॥ वापस मंगच्छतस्ते तु सह लक्षशाखया feafhareanta प्रतितष्येमां साधारणार्थत्वेन कुम्भौधर्मवात्तासाम् । तथा धर्म इत्यधिकृत्य भारदाजः ये माँनायोखायां पाय- दयले शवशाखायामिति क्रियेरनिति ॥ पभोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्कतमिति, पो: पडतः । पार्थ रणनाम् || संवेथ्य रशनां ग्रीवासु निधायकवलोपसव्य चा त्वाल उदस्यत्यरातीयन्तमधर करोमोति । ६ । कर्णस्या धमन्यो यौवा इत्युच्यन्ते । एक्लयोपचञ्च तत्सक कृत्वा ॥ यद्यभिचरेदरातोयन्तमघर कृणोमि यं द्विष्मस्तरिम नप्रतिमुच्चामि पाशमिति तथा वृक्षं स्थाणुं स्तम्भं वापि दध्यात् । ७ । अभियरतस्त्रनेन स्वशाखायेन मन्त्रेण तया रशनया वृतादि बी- यात् न तु चावाल उदस्येत्। स्वारशाख तरकाण्डम्भः इति मतदशी कणिका इति पञ्चमः पटलः ॥