पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ आपस्तम्बीये श्रौतसूत्रे । इत्युक्त्वा पराङावर्तते यजमानः॥ नाना प्राणो यज्ञ- मानस्य पशुनेत्यध्वर्युर्जपति । ७ । इति षोडशो कण्डिका । यासामूधश्चतुर्बिलं मधाः पूर्ण घृतस्य च । सा नः सन्तु पथस्वतीरस्मिन्गोष्ठे वयोवृधः ॥ इह पशवो विश्व- रूपा रसन्तामस्मिन्यन्ने विश्वविदो घृताचीः | अग्निं कुलायमभिसंवसाना अस्मा अवन्तु पयसा घृतेनेति पृषदाज्यमवेक्षमाणौ वाग्यतावासाते अध्वर्युर्यजमा- गताः ॥ इन्द्रस्य भाग: सुविते दधातनेमं यज्ञं यजमान च सूरौ । यो जो हेट्यनु तं रवखानागसो यजमानस्य वीरा इति च वाश्यमाने ऽवेक्षेते । २ । वाग्यमाने पशौ तमेव पशुमवेक्षेते इत्यर्थः मन्त्रलिङ्गात् । तथा पशुमभिमन्वयते यदि रुरादेत्येव सत्याषाढः । चकारो वाग्यतास- नसमुच्चयार्थः ॥ यत्पभुमीयुमद्यतेति संशप्त संज्ञप्तहामं जुहोति अज्ञप्तिमात्रनिमित्तो हामो न तु मान्नवार्षिकमायुकरणादिनिमित्तः तेन निला इति भापचितुमुक्त संज्ञानमिति ॥