पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसन्जीये यो ऽग्निर्निरूडपशोः शमिचः । श्रपणे शमिदसंबन्धात् पत्रपणार्थी अभिः शामित्र इति समाख्यायते ॥ ४३३ तं दक्षिणेन प्रत्यवं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति तस्याधस्तादर्हि रुपास्यत्युपा करण्यारन्यतरत् उपाकृतः परुथीभ्यां ते उपाकरणे ॥ तस्मिन्संज्ञपयन्ति प्रत्यक्शिरससुदीचीनपादम् अमितार इति शेषः । असतस्य सारणं संज्ञपनम् ॥ अमायुं लखन्तं संज्ञपयतेत्युक्त्वा पराङगवर्तते ध्वर्यः मायुः शब्दः तमकुर्वन्तमित्यर्थः ॥ स्वर्विदसि स्वर्विवा खरिहि स्वर्मह्यं स्वः पशुभ्यः । लोकविदसि लोकं वित्या लोकमिहि लोकं मह्यं लोक पशुभ्धः। गातुविदसि गातुं वित्वा गातुमिहि गातु मह्यं गातुं प्रशुभ्यः । नाथविदसि नाथ विवा नाथमिहि नार्थ मह्यं नाथं पशुस्यः ॥ न वा उवेतन्मियते न रिष्यसि देवा इदेषि पथिभिः सुगेभिः। यत्र यन्ति सुकता नापि दुष्कृतस्तव त्वा देवः सविता दधातु ॥ आशानां त्वाशापालेभ्य इत्येषा | विश्वा आशा मधुना संसृजाम्यनमीवा आप ओषधया भवन्तु। अयं यज मानो सृषो व्यस्थताम्। अभीताः पशवः सन्तु सर्व