पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यपस्तम्बीये श्रौतसूत्रे | उरो अंतरिक्षेत्यन्तरा चात्वालोत्करावुदस्वं पशु नयन्ति । १० अध्ववादयः शमित्रा सह परमुदञ्च बहिर्वेदि जयन्ति तदर्थव्यापा- रास्कुर्वन्ति। यदा छन्त्रिन्यायेन शमित्रा मह गमनासेवा नेतृत्वो- पचारः। पाई तु नौयमानमपि पूर्ववदन्चारभेतैव यजमानः यः पणुं मृत्धवे नौथमानमवारभते वपाश्रपणे पुनरन्वारभत इति लिङ्गात्। तथाध्वर्युरण्यन्वारभतेत्यपरे ॥ नाना प्राणो यजमानस्य पशु नेत्यध्वर्युर्जपति । ११ । गतः ॥ इति पञ्चदशी कण्डिका अवध्यमोहं पार्थिवं खनतादित्यभिज्ञायावध्य खनति । १ । उदरगतमसुरभि शकूदायूवयं यदुवध्यमुदरस्यापदातीति लिङ्गात् । तगृह्यते बाबते यस्मिन्नवटे स ॐवध्यगोहः । तं खनति कश्चिदृलिक परिकम वा ॥ अभिपर्यभिकृते देश उत्सुकं निद्धाति । २ आनोत्र इति शेषः । तत्रान्तरेण चालाल शामिनदेश इति सत्या- स शामिनः । ३ ।