पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीये | प्रजानन्तः प्रतिगृह्णन्ति पूर्व इति पर्यभौ क्रियमाणे उपाव्यानि जुहोत्येकं हे चीणि चत्वारि वा । ४ । पशुपतेः पशवो विरूपाः सदृशा उत। तेषां यं यब्रिरे देवास्तं खराडनुमन्यतामिति द्वितीयाम् । ५१ दिप्रभृतिषु कल्पेष्वेव द्वितीयाडतिर्नियता ॥ ये बध्यमानमिति प्रमुच्यमाने। प्रमुञ्चमाना इति यमाने । ६ । शमित्रा यूपात्प्रमुच्यमाने नौयमाने च पौ जुहोत्यध्वर्युः रेवतीर्यज्ञपति मियथा विशतेति बपाश्र पशुसन्चारमेते अध्वर्युर्यजमानश्च । आश्राव्य प्रत्याश्रा- विते संप्रेष्यत्युपप्रेष्य होतईव्या देवेभ्य इति । ७ गतौ ॥ प्रास्मा अग्निं भरत स्तृणीत बर्हिरिति हातुरभिज्ञा- याहवनीयादुकुमादायामीः पूर्वः प्रतिपद्यते । ८ । पूर्वः प्रतिपद्यते पुरस्तात्योछति ॥ शमिता पशु नयति । थ शमिता यूपत्यश प्रमुच्य गमनाथ कर्षति । तत्र रातो जुहोति ये बध्यमाने प्रमुञ्चमाना इति ॥